कृदन्तरूपाणि - व्रण् - व्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रणनम्
अनीयर्
व्रणनीयः - व्रणनीया
ण्वुल्
व्राणकः - व्राणिका
तुमुँन्
व्रणितुम्
तव्य
व्रणितव्यः - व्रणितव्या
तृच्
व्रणिता - व्रणित्री
क्त्वा
व्रणित्वा
क्तवतुँ
व्रणितवान् - व्रणितवती
क्त
व्रणितः - व्रणिता
शतृँ
व्रणन् - व्रणन्ती
ण्यत्
व्राण्यः - व्राण्या
अच्
व्रणः - व्रणा
घञ्
व्राणः
क्तिन्
व्रणितिः


सनादि प्रत्ययाः

उपसर्गाः