कृदन्तरूपाणि - व्रज् - व्रजँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्रजनम्
अनीयर्
व्रजनीयः - व्रजनीया
ण्वुल्
व्राजकः - व्राजिका
तुमुँन्
व्रजितुम्
तव्य
व्रजितव्यः - व्रजितव्या
तृच्
व्रजिता - व्रजित्री
क्त्वा
व्रजित्वा
क्तवतुँ
व्रजितवान् - व्रजितवती
क्त
व्रजितः - व्रजिता
शतृँ
व्रजन् - व्रजन्ती
ण्यत्
व्राज्यः - व्राज्या
क्यप्
व्रज्या
अच्
व्रजः - व्रजा
घञ्
व्राजः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः