कृदन्तरूपाणि - व्यच् - व्यचँ व्याजीकरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचनम्
अनीयर्
विचनीयः - विचनीया
ण्वुल्
विचकः - विचिका
तुमुँन्
विचितुम्
तव्य
विचितव्यः - विचितव्या
तृच्
विचिता - विचित्री
क्त्वा
विचित्वा
क्तवतुँ
विचितवान् - विचितवती
क्त
विचितः - विचिता
शतृँ
विचन् - विचन्ती / विचती
ण्यत्
विच्यः - विच्या
अच्
विचः - विचा
घञ्
विचः
क्तिन्
विक्तिः


सनादि प्रत्ययाः

उपसर्गाः