कृदन्तरूपाणि - वृ + क्तवतुँ - वृञ् वरणे - स्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
वृतवत् (पुं)
वृतवान्
वृतवती (स्त्री)
वृतवती
वृतवत् (नपुं)
वृतवत् / वृतवद्