कृदन्तरूपाणि - वृत् - वृतुँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्तनम्
अनीयर्
वर्तनीयः - वर्तनीया
ण्वुल्
वर्तकः - वर्तिका
तुमुँन्
वर्तयितुम् / वर्तितुम्
तव्य
वर्तयितव्यः / वर्तितव्यः - वर्तयितव्या / वर्तितव्या
तृच्
वर्तयिता / वर्तिता - वर्तयित्री / वर्तित्री
क्त्वा
वर्तयित्वा / वर्तित्वा / वृत्त्वा
क्तवतुँ
वर्तितवान् / वृत्तवान् - वर्तितवती / वृत्तवती
क्त
वर्तितः / वृत्तः - वर्तिता / वृत्ता
शतृँ
वर्तयन् / वर्तन् - वर्तयन्ती / वर्तन्ती
शानच्
वर्तयमानः / वर्तमानः - वर्तयमाना / वर्तमाना
यत्
वर्त्यः - वर्त्या
क्यप्
वृत्यः - वृत्या
अच्
वर्तः - वर्ता
घञ्
वर्तः
वृतः - वृता
क्तिन्
वृत्तिः
युच्
वर्तना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः