कृदन्तरूपाणि - वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्णनम्
अनीयर्
वर्णनीयः - वर्णनीया
ण्वुल्
वर्णकः - वर्णिका
तुमुँन्
वर्णितुम्
तव्य
वर्णितव्यः - वर्णितव्या
तृच्
वर्णिता - वर्णित्री
क्त्वा
वर्णित्वा
क्तवतुँ
वृणितवान् - वृणितवती
क्त
वृणितः - वृणिता
शतृँ
वृणन् - वृणन्ती / वृणती
क्यप्
वृण्यः - वृण्या
घञ्
वर्णः
वृणः - वृणा
क्तिन्
वॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः