कृदन्तरूपाणि - वि + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्रङ्कणम्
अनीयर्
विस्रङ्कणीयः - विस्रङ्कणीया
ण्वुल्
विस्रङ्ककः - विस्रङ्किका
तुमुँन्
विस्रङ्कितुम्
तव्य
विस्रङ्कितव्यः - विस्रङ्कितव्या
तृच्
विस्रङ्किता - विस्रङ्कित्री
ल्यप्
विस्रङ्क्य
क्तवतुँ
विस्रङ्कितवान् - विस्रङ्कितवती
क्त
विस्रङ्कितः - विस्रङ्किता
शानच्
विस्रङ्कमाणः - विस्रङ्कमाणा
ण्यत्
विस्रङ्क्यः - विस्रङ्क्या
अच्
विस्रङ्कः - विस्रङ्का
घञ्
विस्रङ्कः
विस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः