कृदन्तरूपाणि - वि + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्रन्थनम्
अनीयर्
विश्रन्थनीयः - विश्रन्थनीया
ण्वुल्
विश्रन्थकः - विश्रन्थिका
तुमुँन्
विश्रन्थितुम्
तव्य
विश्रन्थितव्यः - विश्रन्थितव्या
तृच्
विश्रन्थिता - विश्रन्थित्री
ल्यप्
विश्रन्थ्य
क्तवतुँ
विश्रन्थितवान् - विश्रन्थितवती
क्त
विश्रन्थितः - विश्रन्थिता
शानच्
विश्रन्थमानः - विश्रन्थमाना
ण्यत्
विश्रन्थ्यः - विश्रन्थ्या
अच्
विश्रन्थः - विश्रन्था
घञ्
विश्रन्थः
विश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः