कृदन्तरूपाणि - वि + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशोकनम्
अनीयर्
विशोकनीयः - विशोकनीया
ण्वुल्
विशोककः - विशोकिका
तुमुँन्
विशोकितुम्
तव्य
विशोकितव्यः - विशोकितव्या
तृच्
विशोकिता - विशोकित्री
ल्यप्
विशुक्य
क्तवतुँ
विशोकितवान् / विशुकितवान् - विशोकितवती / विशुकितवती
क्त
विशोकितः / विशुकितः - विशोकिता / विशुकिता
शतृँ
विशोकन् - विशोकन्ती
ण्यत्
विशोक्यः - विशोक्या
घञ्
विशोकः
विशुकः - विशुका
क्तिन्
विशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः