कृदन्तरूपाणि - वि + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवङ्घनम्
अनीयर्
विवङ्घनीयः - विवङ्घनीया
ण्वुल्
विवङ्घकः - विवङ्घिका
तुमुँन्
विवङ्घितुम्
तव्य
विवङ्घितव्यः - विवङ्घितव्या
तृच्
विवङ्घिता - विवङ्घित्री
ल्यप्
विवङ्घ्य
क्तवतुँ
विवङ्घितवान् - विवङ्घितवती
क्त
विवङ्घितः - विवङ्घिता
शानच्
विवङ्घमानः - विवङ्घमाना
ण्यत्
विवङ्घ्यः - विवङ्घ्या
अच्
विवङ्घः - विवङ्घा
घञ्
विवङ्घः
विवङ्घा


सनादि प्रत्ययाः

उपसर्गाः