कृदन्तरूपाणि - वि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलिङ्खनम्
अनीयर्
विलिङ्खनीयः - विलिङ्खनीया
ण्वुल्
विलिङ्खकः - विलिङ्खिका
तुमुँन्
विलिङ्खितुम्
तव्य
विलिङ्खितव्यः - विलिङ्खितव्या
तृच्
विलिङ्खिता - विलिङ्खित्री
ल्यप्
विलिङ्ख्य
क्तवतुँ
विलिङ्खितवान् - विलिङ्खितवती
क्त
विलिङ्खितः - विलिङ्खिता
शतृँ
विलिङ्खन् - विलिङ्खन्ती
ण्यत्
विलिङ्ख्यः - विलिङ्ख्या
घञ्
विलिङ्खः
विलिङ्खः - विलिङ्खा
विलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः