कृदन्तरूपाणि - वि + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विराघणम्
अनीयर्
विराघणीयः - विराघणीया
ण्वुल्
विराघकः - विराघिका
तुमुँन्
विराघितुम्
तव्य
विराघितव्यः - विराघितव्या
तृच्
विराघिता - विराघित्री
ल्यप्
विराघ्य
क्तवतुँ
विराघितवान् - विराघितवती
क्त
विराघितः - विराघिता
शानच्
विराघमाणः - विराघमाणा
ण्यत्
विराघ्यः - विराघ्या
अच्
विराघः - विराघा
घञ्
विराघः
विराघा


सनादि प्रत्ययाः

उपसर्गाः