कृदन्तरूपाणि - वि + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरङ्घणम्
अनीयर्
विरङ्घणीयः - विरङ्घणीया
ण्वुल्
विरङ्घकः - विरङ्घिका
तुमुँन्
विरङ्घितुम्
तव्य
विरङ्घितव्यः - विरङ्घितव्या
तृच्
विरङ्घिता - विरङ्घित्री
ल्यप्
विरङ्घ्य
क्तवतुँ
विरङ्घितवान् - विरङ्घितवती
क्त
विरङ्घितः - विरङ्घिता
शानच्
विरङ्घमाणः - विरङ्घमाणा
ण्यत्
विरङ्घ्यः - विरङ्घ्या
अच्
विरङ्घः - विरङ्घा
घञ्
विरङ्घः
विरङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः