कृदन्तरूपाणि - वि + रङ्ग् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरङ्गणम्
अनीयर्
विरङ्गणीयः - विरङ्गणीया
ण्वुल्
विरङ्गकः - विरङ्गिका
तुमुँन्
विरङ्गितुम्
तव्य
विरङ्गितव्यः - विरङ्गितव्या
तृच्
विरङ्गिता - विरङ्गित्री
ल्यप्
विरङ्ग्य
क्तवतुँ
विरङ्गितवान् - विरङ्गितवती
क्त
विरङ्गितः - विरङ्गिता
शतृँ
विरङ्गन् - विरङ्गन्ती
ण्यत्
विरङ्ग्यः - विरङ्ग्या
अच्
विरङ्गः - विरङ्गा
घञ्
विरङ्गः
विरङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः