कृदन्तरूपाणि - वि + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विरङ्खणम्
अनीयर्
विरङ्खणीयः - विरङ्खणीया
ण्वुल्
विरङ्खकः - विरङ्खिका
तुमुँन्
विरङ्खितुम्
तव्य
विरङ्खितव्यः - विरङ्खितव्या
तृच्
विरङ्खिता - विरङ्खित्री
ल्यप्
विरङ्ख्य
क्तवतुँ
विरङ्खितवान् - विरङ्खितवती
क्त
विरङ्खितः - विरङ्खिता
शतृँ
विरङ्खन् - विरङ्खन्ती
ण्यत्
विरङ्ख्यः - विरङ्ख्या
अच्
विरङ्खः - विरङ्खा
घञ्
विरङ्खः
विरङ्खा


सनादि प्रत्ययाः

उपसर्गाः