कृदन्तरूपाणि - वि + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमुञ्चनम्
अनीयर्
विमुञ्चनीयः - विमुञ्चनीया
ण्वुल्
विमुञ्चकः - विमुञ्चिका
तुमुँन्
विमुञ्चितुम्
तव्य
विमुञ्चितव्यः - विमुञ्चितव्या
तृच्
विमुञ्चिता - विमुञ्चित्री
ल्यप्
विमुञ्च्य
क्तवतुँ
विमुञ्चितवान् - विमुञ्चितवती
क्त
विमुञ्चितः - विमुञ्चिता
शानच्
विमुञ्चमानः - विमुञ्चमाना
ण्यत्
विमुञ्च्यः - विमुञ्च्या
घञ्
विमुञ्चः
विमुञ्चः - विमुञ्चा
विमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः