कृदन्तरूपाणि - वि + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमङ्घनम्
अनीयर्
विमङ्घनीयः - विमङ्घनीया
ण्वुल्
विमङ्घकः - विमङ्घिका
तुमुँन्
विमङ्घितुम्
तव्य
विमङ्घितव्यः - विमङ्घितव्या
तृच्
विमङ्घिता - विमङ्घित्री
ल्यप्
विमङ्घ्य
क्तवतुँ
विमङ्घितवान् - विमङ्घितवती
क्त
विमङ्घितः - विमङ्घिता
शानच्
विमङ्घमानः - विमङ्घमाना
ण्यत्
विमङ्घ्यः - विमङ्घ्या
अच्
विमङ्घः - विमङ्घा
घञ्
विमङ्घः
विमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः