कृदन्तरूपाणि - वि + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभन्दनम्
अनीयर्
विभन्दनीयः - विभन्दनीया
ण्वुल्
विभन्दकः - विभन्दिका
तुमुँन्
विभन्दितुम्
तव्य
विभन्दितव्यः - विभन्दितव्या
तृच्
विभन्दिता - विभन्दित्री
ल्यप्
विभन्द्य
क्तवतुँ
विभन्दितवान् - विभन्दितवती
क्त
विभन्दितः - विभन्दिता
शानच्
विभन्दमानः - विभन्दमाना
ण्यत्
विभन्द्यः - विभन्द्या
अच्
विभन्दः - विभन्दा
घञ्
विभन्दः
विभन्दा


सनादि प्रत्ययाः

उपसर्गाः