कृदन्तरूपाणि - वि + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपञ्चनम्
अनीयर्
विपञ्चनीयः - विपञ्चनीया
ण्वुल्
विपञ्चकः - विपञ्चिका
तुमुँन्
विपञ्चितुम्
तव्य
विपञ्चितव्यः - विपञ्चितव्या
तृच्
विपञ्चिता - विपञ्चित्री
ल्यप्
विपञ्च्य
क्तवतुँ
विपञ्चितवान् - विपञ्चितवती
क्त
विपञ्चितः - विपञ्चिता
शानच्
विपञ्चमानः - विपञ्चमाना
ण्यत्
विपञ्च्यः - विपञ्च्या
अच्
विपञ्चः - विपञ्चा
घञ्
विपञ्चः
विपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः