कृदन्तरूपाणि - वि + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विध्राघणम्
अनीयर्
विध्राघणीयः - विध्राघणीया
ण्वुल्
विध्राघकः - विध्राघिका
तुमुँन्
विध्राघितुम्
तव्य
विध्राघितव्यः - विध्राघितव्या
तृच्
विध्राघिता - विध्राघित्री
ल्यप्
विध्राघ्य
क्तवतुँ
विध्राघितवान् - विध्राघितवती
क्त
विध्राघितः - विध्राघिता
शानच्
विध्राघमाणः - विध्राघमाणा
ण्यत्
विध्राघ्यः - विध्राघ्या
अच्
विध्राघः - विध्राघा
घञ्
विध्राघः
विध्राघा


सनादि प्रत्ययाः

उपसर्गाः