कृदन्तरूपाणि - वि + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वित्वङ्गनम्
अनीयर्
वित्वङ्गनीयः - वित्वङ्गनीया
ण्वुल्
वित्वङ्गकः - वित्वङ्गिका
तुमुँन्
वित्वङ्गितुम्
तव्य
वित्वङ्गितव्यः - वित्वङ्गितव्या
तृच्
वित्वङ्गिता - वित्वङ्गित्री
ल्यप्
वित्वङ्ग्य
क्तवतुँ
वित्वङ्गितवान् - वित्वङ्गितवती
क्त
वित्वङ्गितः - वित्वङ्गिता
शतृँ
वित्वङ्गन् - वित्वङ्गन्ती
ण्यत्
वित्वङ्ग्यः - वित्वङ्ग्या
अच्
वित्वङ्गः - वित्वङ्गा
घञ्
वित्वङ्गः
वित्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः