कृदन्तरूपाणि - वि + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वित्रिङ्खणम्
अनीयर्
वित्रिङ्खणीयः - वित्रिङ्खणीया
ण्वुल्
वित्रिङ्खकः - वित्रिङ्खिका
तुमुँन्
वित्रिङ्खितुम्
तव्य
वित्रिङ्खितव्यः - वित्रिङ्खितव्या
तृच्
वित्रिङ्खिता - वित्रिङ्खित्री
ल्यप्
वित्रिङ्ख्य
क्तवतुँ
वित्रिङ्खितवान् - वित्रिङ्खितवती
क्त
वित्रिङ्खितः - वित्रिङ्खिता
शतृँ
वित्रिङ्खन् - वित्रिङ्खन्ती
ण्यत्
वित्रिङ्ख्यः - वित्रिङ्ख्या
घञ्
वित्रिङ्खः
वित्रिङ्खः - वित्रिङ्खा
वित्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः