कृदन्तरूपाणि - वि + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितङ्कनम्
अनीयर्
वितङ्कनीयः - वितङ्कनीया
ण्वुल्
वितङ्ककः - वितङ्किका
तुमुँन्
वितङ्कितुम्
तव्य
वितङ्कितव्यः - वितङ्कितव्या
तृच्
वितङ्किता - वितङ्कित्री
ल्यप्
वितङ्क्य
क्तवतुँ
वितङ्कितवान् - वितङ्कितवती
क्त
वितङ्कितः - वितङ्किता
शतृँ
वितङ्कन् - वितङ्कन्ती
ण्यत्
वितङ्क्यः - वितङ्क्या
अच्
वितङ्कः - वितङ्का
घञ्
वितङ्कः
वितङ्का


सनादि प्रत्ययाः

उपसर्गाः