कृदन्तरूपाणि - वि + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विघग्घनम्
अनीयर्
विघग्घनीयः - विघग्घनीया
ण्वुल्
विघग्घकः - विघग्घिका
तुमुँन्
विघग्घितुम्
तव्य
विघग्घितव्यः - विघग्घितव्या
तृच्
विघग्घिता - विघग्घित्री
ल्यप्
विघग्घ्य
क्तवतुँ
विघग्घितवान् - विघग्घितवती
क्त
विघग्घितः - विघग्घिता
शतृँ
विघग्घन् - विघग्घन्ती
ण्यत्
विघग्घ्यः - विघग्घ्या
अच्
विघग्घः - विघग्घा
घञ्
विघग्घः
विघग्घा


सनादि प्रत्ययाः

उपसर्गाः