कृदन्तरूपाणि - वि + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकोकनम्
अनीयर्
विकोकनीयः - विकोकनीया
ण्वुल्
विकोककः - विकोकिका
तुमुँन्
विकोकितुम्
तव्य
विकोकितव्यः - विकोकितव्या
तृच्
विकोकिता - विकोकित्री
ल्यप्
विकुक्य
क्तवतुँ
विकोकितवान् / विकुकितवान् - विकोकितवती / विकुकितवती
क्त
विकोकितः / विकुकितः - विकोकिता / विकुकिता
शानच्
विकोकमानः - विकोकमाना
ण्यत्
विकोक्यः - विकोक्या
घञ्
विकोकः
विकुकः - विकुका
क्तिन्
विकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः