कृदन्तरूपाणि - वि + काञ्च् - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकाञ्चनम्
अनीयर्
विकाञ्चनीयः - विकाञ्चनीया
ण्वुल्
विकाञ्चकः - विकाञ्चिका
तुमुँन्
विकाञ्चितुम्
तव्य
विकाञ्चितव्यः - विकाञ्चितव्या
तृच्
विकाञ्चिता - विकाञ्चित्री
ल्यप्
विकाञ्च्य
क्तवतुँ
विकाञ्चितवान् - विकाञ्चितवती
क्त
विकाञ्चितः - विकाञ्चिता
शानच्
विकाञ्चमानः - विकाञ्चमाना
ण्यत्
विकाञ्च्यः - विकाञ्च्या
अच्
विकाञ्चः - विकाञ्चा
घञ्
विकाञ्चः
विकाञ्चा


सनादि प्रत्ययाः

उपसर्गाः