कृदन्तरूपाणि - वि + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्योखनम्
अनीयर्
व्योखनीयः - व्योखनीया
ण्वुल्
व्योखकः - व्योखिका
तुमुँन्
व्योखितुम्
तव्य
व्योखितव्यः - व्योखितव्या
तृच्
व्योखिता - व्योखित्री
ल्यप्
व्योख्य
क्तवतुँ
व्योखितवान् - व्योखितवती
क्त
व्योखितः - व्योखिता
शतृँ
व्योखन् - व्योखन्ती
ण्यत्
व्योख्यः - व्योख्या
अच्
व्योखः - व्योखा
घञ्
व्योखः
व्योखा


सनादि प्रत्ययाः

उपसर्गाः