कृदन्तरूपाणि - विष्क् - विष्कँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विष्कणम्
अनीयर्
विष्कणीयः - विष्कणीया
ण्वुल्
विष्ककः - विष्किका
तुमुँन्
विष्कयितुम्
तव्य
विष्कयितव्यः - विष्कयितव्या
तृच्
विष्कयिता - विष्कयित्री
क्त्वा
विष्कयित्वा
क्तवतुँ
विष्कितवान् - विष्कितवती
क्त
विष्कितः - विष्किता
शानच्
विष्कयमाणः - विष्कयमाणा
यत्
विष्क्यः - विष्क्या
अच्
विष्कः - विष्का
युच्
विष्कणा


सनादि प्रत्ययाः

उपसर्गाः