कृदन्तरूपाणि - विद् - विदँ विचारणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेदनम्
अनीयर्
वेदनीयः - वेदनीया
ण्वुल्
वेदकः - वेदिका
तुमुँन्
वेत्तुम्
तव्य
वेत्तव्यः - वेत्तव्या
तृच्
वेत्ता - वेत्त्री
क्त्वा
वित्त्वा
क्तवतुँ
विन्नवान् / वित्तवान् - विन्नवती / वित्तवती
क्त
विन्नः / वित्तः - विन्ना / वित्ता
शानच्
विन्दानः - विन्दाना
ण्यत्
वेद्यः - वेद्या
घञ्
वेदः
विदः - विदा
क्तिन्
वित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः