कृदन्तरूपाणि - विद् - विदॢँ लाभे - तुदादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेदनम्
अनीयर्
वेदनीयः - वेदनीया
ण्वुल्
वेदकः - वेदिका
तुमुँन्
वेदितुम् / वेत्तुम्
तव्य
वेदितव्यः / वेत्तव्यः - वेदितव्या / वेत्तव्या
तृच्
वेदिता / वेत्ता - वेदित्री / वेत्त्री
क्त्वा
विदित्वा / वेदित्वा / वित्त्वा
क्तवतुँ
विन्नवान् - विन्नवती
क्त
वित्तः / विन्नः - वित्ता / विन्ना
शतृँ
विन्दन् - विन्दन्ती / विन्दती
शानच्
विन्दमानः - विन्दमाना
ण्यत्
वेद्यः - वेद्या
घञ्
वेदः
क्तिन्
वित्तिः
विन्दः - विन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः