कृदन्तरूपाणि - वावृत् - वावृतुँ वरणे वर्तने इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावर्तनम्
अनीयर्
वावर्तनीयः - वावर्तनीया
ण्वुल्
वावर्तकः - वावर्तिका
तुमुँन्
वावर्तितुम्
तव्य
वावर्तितव्यः - वावर्तितव्या
तृच्
वावर्तिता - वावर्तित्री
क्त्वा
वावर्तित्वा / वावृत्त्वा
क्तवतुँ
वावृत्तवान् - वावृत्तवती
क्त
वावृत्तः - वावृत्ता
शानच्
वावृत्यमानः - वावृत्यमाना
क्यप्
वावृत्यः - वावृत्या
घञ्
वावर्तः
वावृतः - वावृता
क्तिन्
वावृत्तिः


सनादि प्रत्ययाः

उपसर्गाः