कृदन्तरूपाणि - वाञ्छ् - वाछिँ इच्छायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाञ्छनम्
अनीयर्
वाञ्छनीयः - वाञ्छनीया
ण्वुल्
वाञ्छकः - वाञ्छिका
तुमुँन्
वाञ्छितुम्
तव्य
वाञ्छितव्यः - वाञ्छितव्या
तृच्
वाञ्छिता - वाञ्छित्री
क्त्वा
वाञ्छित्वा
क्तवतुँ
वाञ्छितवान् - वाञ्छितवती
क्त
वाञ्छितः - वाञ्छिता
शतृँ
वाञ्छन् - वाञ्छन्ती
ण्यत्
वाञ्छ्यः - वाञ्छ्या
अच्
वाञ्छः - वाञ्छा
घञ्
वाञ्छः
वाञ्छा


सनादि प्रत्ययाः

उपसर्गाः