कृदन्तरूपाणि - वात - वात सुखसेवनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वातनम्
अनीयर्
वातनीयः - वातनीया
ण्वुल्
वातकः - वातिका
तुमुँन्
वातयितुम्
तव्य
वातयितव्यः - वातयितव्या
तृच्
वातयिता - वातयित्री
क्त्वा
वातयित्वा
क्तवतुँ
वातितवान् - वातितवती
क्त
वातितः - वातिता
शतृँ
वातयन् - वातयन्ती
शानच्
वातयमानः - वातयमाना
यत्
वात्यः - वात्या
अच्
वातः - वाता
युच्
वातना


सनादि प्रत्ययाः

उपसर्गाः