कृदन्तरूपाणि - वस्त् - वस्तँ अर्दने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वस्तनम्
अनीयर्
वस्तनीयः - वस्तनीया
ण्वुल्
वस्तकः - वस्तिका
तुमुँन्
वस्तयितुम्
तव्य
वस्तयितव्यः - वस्तयितव्या
तृच्
वस्तयिता - वस्तयित्री
क्त्वा
वस्तयित्वा
क्तवतुँ
वस्तितवान् - वस्तितवती
क्त
वस्तितः - वस्तिता
शानच्
वस्तयमानः - वस्तयमाना
यत्
वस्त्यः - वस्त्या
अच्
वस्तः - वस्ता
युच्
वस्तना


सनादि प्रत्ययाः

उपसर्गाः