कृदन्तरूपाणि - वल्क् - वल्कँ परिभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वल्कनम्
अनीयर्
वल्कनीयः - वल्कनीया
ण्वुल्
वल्ककः - वल्किका
तुमुँन्
वल्कयितुम्
तव्य
वल्कयितव्यः - वल्कयितव्या
तृच्
वल्कयिता - वल्कयित्री
क्त्वा
वल्कयित्वा
क्तवतुँ
वल्कितवान् - वल्कितवती
क्त
वल्कितः - वल्किता
शतृँ
वल्कयन् - वल्कयन्ती
शानच्
वल्कयमानः - वल्कयमाना
यत्
वल्क्यः - वल्क्या
अच्
वल्कः - वल्का
युच्
वल्कना


सनादि प्रत्ययाः

उपसर्गाः