कृदन्तरूपाणि - वङ्ग् + णिच् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वङ्गनम्
अनीयर्
वङ्गनीयः - वङ्गनीया
ण्वुल्
वङ्गकः - वङ्गिका
तुमुँन्
वङ्गयितुम्
तव्य
वङ्गयितव्यः - वङ्गयितव्या
तृच्
वङ्गयिता - वङ्गयित्री
क्त्वा
वङ्गयित्वा
क्तवतुँ
वङ्गितवान् - वङ्गितवती
क्त
वङ्गितः - वङ्गिता
शतृँ
वङ्गयन् - वङ्गयन्ती
शानच्
वङ्गयमानः - वङ्गयमाना
यत्
वङ्ग्यः - वङ्ग्या
अच्
वङ्गः - वङ्गा
युच्
वङ्गना


सनादि प्रत्ययाः

उपसर्गाः