कृदन्तरूपाणि - वङ्ग् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वङ्गनम्
अनीयर्
वङ्गनीयः - वङ्गनीया
ण्वुल्
वङ्गकः - वङ्गिका
तुमुँन्
वङ्गितुम्
तव्य
वङ्गितव्यः - वङ्गितव्या
तृच्
वङ्गिता - वङ्गित्री
क्त्वा
वङ्गित्वा
क्तवतुँ
वङ्गितवान् - वङ्गितवती
क्त
वङ्गितः - वङ्गिता
शतृँ
वङ्गन् - वङ्गन्ती
ण्यत्
वङ्ग्यः - वङ्ग्या
अच्
वङ्गः - वङ्गा
घञ्
वङ्गः
वङ्गा


सनादि प्रत्ययाः

उपसर्गाः