कृदन्तरूपाणि - वङ्क् + णिच् - वकिँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वङ्कनम्
अनीयर्
वङ्कनीयः - वङ्कनीया
ण्वुल्
वङ्ककः - वङ्किका
तुमुँन्
वङ्कयितुम्
तव्य
वङ्कयितव्यः - वङ्कयितव्या
तृच्
वङ्कयिता - वङ्कयित्री
क्त्वा
वङ्कयित्वा
क्तवतुँ
वङ्कितवान् - वङ्कितवती
क्त
वङ्कितः - वङ्किता
शतृँ
वङ्कयन् - वङ्कयन्ती
शानच्
वङ्कयमानः - वङ्कयमाना
यत्
वङ्क्यः - वङ्क्या
अच्
वङ्कः - वङ्का
युच्
वङ्कना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः