कृदन्तरूपाणि - वद् - वदँ व्यक्तायां वाचि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वदनम्
अनीयर्
वदनीयः - वदनीया
ण्वुल्
वादकः - वादिका
तुमुँन्
वदितुम्
तव्य
वदितव्यः - वदितव्या
तृच्
वदिता - वदित्री
क्त्वा
उदित्वा
क्तवतुँ
उदितवान् - उदितवती
क्त
उदितः - उदिता
शतृँ
वदन् - वदन्ती
शानच्
वदमानः - वदमाना
ण्यत्
वाद्यः - वाद्या
अच्
वदावदः / वदः - वदावदा / वदा
घञ्
वादः
क्तिन्
उदितिः / उत्तिः


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः