कृदन्तरूपाणि - वण् - वणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वणनम्
अनीयर्
वणनीयः - वणनीया
ण्वुल्
वाणकः - वाणिका
तुमुँन्
वणितुम्
तव्य
वणितव्यः - वणितव्या
तृच्
वणिता - वणित्री
क्त्वा
वणित्वा
क्तवतुँ
वणितवान् - वणितवती
क्त
वणितः - वणिता
शतृँ
वणन् - वणन्ती
ण्यत्
वाण्यः - वाण्या
अच्
वणः - वणा
घञ्
वाणः
क्तिन्
वणितिः


सनादि प्रत्ययाः

उपसर्गाः