कृदन्तरूपाणि - वट - वट ग्रन्थे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वटनम्
अनीयर्
वटनीयः - वटनीया
ण्वुल्
वटकः - वटिका
तुमुँन्
वटयितुम्
तव्य
वटयितव्यः - वटयितव्या
तृच्
वटयिता - वटयित्री
क्त्वा
वटयित्वा
क्तवतुँ
वटितवान् - वटितवती
क्त
वटितः - वटिता
शतृँ
वटयन् - वटयन्ती
शानच्
वटयमानः - वटयमाना
यत्
वट्यः - वट्या
अच्
वटः - वटा
युच्
वटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः