कृदन्तरूपाणि - वञ्च् - वञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वञ्चनम्
अनीयर्
वञ्चनीयः - वञ्चनीया
ण्वुल्
वञ्चकः - वञ्चिका
तुमुँन्
वञ्चितुम्
तव्य
वञ्चितव्यः - वञ्चितव्या
तृच्
वञ्चिता - वञ्चित्री
क्त्वा
वचित्वा / वञ्चित्वा / वक्त्वा
क्तवतुँ
वक्तवान् - वक्तवती
क्त
वक्तः - वक्ता
शतृँ
वञ्चन् - वञ्चन्ती
ण्यत्
वञ्च्यः / वङ्क्यः - वञ्च्या / वङ्क्या
अच्
वञ्चः - वञ्चा
घञ्
वञ्चः / वङ्कः
क्तिन्
वक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः