कृदन्तरूपाणि - ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लायनम् / लयनम्
अनीयर्
लायनीयः / लयनीयः - लायनीया / लयनीया
ण्वुल्
लायकः - लायिका
तुमुँन्
लाययितुम् / लयितुम्
तव्य
लाययितव्यः / लयितव्यः - लाययितव्या / लयितव्या
तृच्
लाययिता / लयिता - लाययित्री / लयित्री
क्त्वा
लाययित्वा / लयित्वा
क्तवतुँ
लायितवान् / लियितवान् - लायितवती / लियितवती
क्त
लायितः / लियितः - लायिता / लियिता
शतृँ
लाययन् / लयन् - लाययन्ती / लयन्ती
शानच्
लाययमानः / लयमानः - लाययमाना / लयमाना
यत्
लाय्यः / लेयः - लाय्या / लेया
अच्
लायः / लयः - लाया / लया
क्तिन्
लीतिः
युच्
लायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः