कृदन्तरूपाणि - लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिङ्खनम्
अनीयर्
लिङ्खनीयः - लिङ्खनीया
ण्वुल्
लिङ्खकः - लिङ्खिका
तुमुँन्
लिङ्खयितुम्
तव्य
लिङ्खयितव्यः - लिङ्खयितव्या
तृच्
लिङ्खयिता - लिङ्खयित्री
क्त्वा
लिङ्खयित्वा
क्तवतुँ
लिङ्खितवान् - लिङ्खितवती
क्त
लिङ्खितः - लिङ्खिता
शतृँ
लिङ्खयन् - लिङ्खयन्ती
शानच्
लिङ्खयमानः - लिङ्खयमाना
यत्
लिङ्ख्यः - लिङ्ख्या
अच्
लिङ्खः - लिङ्खा
युच्
लिङ्खना


सनादि प्रत्ययाः

उपसर्गाः