कृदन्तरूपाणि - लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिङ्खनम्
अनीयर्
लिङ्खनीयः - लिङ्खनीया
ण्वुल्
लिङ्खकः - लिङ्खिका
तुमुँन्
लिङ्खितुम्
तव्य
लिङ्खितव्यः - लिङ्खितव्या
तृच्
लिङ्खिता - लिङ्खित्री
क्त्वा
लिङ्खित्वा
क्तवतुँ
लिङ्खितवान् - लिङ्खितवती
क्त
लिङ्खितः - लिङ्खिता
शतृँ
लिङ्खन् - लिङ्खन्ती
ण्यत्
लिङ्ख्यः - लिङ्ख्या
घञ्
लिङ्खः
लिङ्खः - लिङ्खा
लिङ्खा


सनादि प्रत्ययाः

उपसर्गाः