कृदन्तरूपाणि - लाभ - लाभ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लाभनम्
अनीयर्
लाभनीयः - लाभनीया
ण्वुल्
लाभकः - लाभिका
तुमुँन्
लाभयितुम्
तव्य
लाभयितव्यः - लाभयितव्या
तृच्
लाभयिता - लाभयित्री
क्त्वा
लाभयित्वा
क्तवतुँ
लाभितवान् - लाभितवती
क्त
लाभितः - लाभिता
शतृँ
लाभयन् - लाभयन्ती
शानच्
लाभयमानः - लाभयमाना
यत्
लाभ्यः - लाभ्या
अच्
लाभः - लाभा
युच्
लाभना


सनादि प्रत्ययाः

उपसर्गाः