कृदन्तरूपाणि - लङ्घ् + णिच् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लङ्घनम्
अनीयर्
लङ्घनीयः - लङ्घनीया
ण्वुल्
लङ्घकः - लङ्घिका
तुमुँन्
लङ्घयितुम्
तव्य
लङ्घयितव्यः - लङ्घयितव्या
तृच्
लङ्घयिता - लङ्घयित्री
क्त्वा
लङ्घयित्वा
क्तवतुँ
लङ्घितवान् - लङ्घितवती
क्त
लङ्घितः - लङ्घिता
शतृँ
लङ्घयन् - लङ्घयन्ती
शानच्
लङ्घयमानः - लङ्घयमाना
यत्
लङ्घ्यः - लङ्घ्या
अच्
लङ्घः - लङ्घा
युच्
लङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः