कृदन्तरूपाणि - लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लङ्घनम्
अनीयर्
लङ्घनीयः - लङ्घनीया
ण्वुल्
लङ्घकः - लङ्घिका
तुमुँन्
लङ्घयितुम् / लङ्घितुम्
तव्य
लङ्घयितव्यः / लङ्घितव्यः - लङ्घयितव्या / लङ्घितव्या
तृच्
लङ्घयिता / लङ्घिता - लङ्घयित्री / लङ्घित्री
क्त्वा
लङ्घयित्वा / लङ्घित्वा
क्तवतुँ
लङ्घितवान् - लङ्घितवती
क्त
लङ्घितः - लङ्घिता
शतृँ
लङ्घयन् / लङ्घन् - लङ्घयन्ती / लङ्घन्ती
शानच्
लङ्घयमानः / लङ्घमानः - लङ्घयमाना / लङ्घमाना
यत्
लङ्घ्यः - लङ्घ्या
ण्यत्
लङ्घ्यः - लङ्घ्या
अच्
लङ्घः - लङ्घा
घञ्
लङ्घः
लङ्घा
युच्
लङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः