कृदन्तरूपाणि - लक्ष् - लक्षँ दर्शनाङ्कनयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लक्षणम्
अनीयर्
लक्षणीयः - लक्षणीया
ण्वुल्
लक्षकः - लक्षिका
तुमुँन्
लक्षयितुम्
तव्य
लक्षयितव्यः - लक्षयितव्या
तृच्
लक्षयिता - लक्षयित्री
क्त्वा
लक्षयित्वा
क्तवतुँ
लक्षितवान् - लक्षितवती
क्त
लक्षितः - लक्षिता
शतृँ
लक्षयन् - लक्षयन्ती
शानच्
लक्षयमाणः - लक्षयमाणा
यत्
लक्ष्यः - लक्ष्या
अच्
लक्षः - लक्षा
युच्
लक्षणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः