कृदन्तरूपाणि - रेट् - रेटृँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रेटनम्
अनीयर्
रेटनीयः - रेटनीया
ण्वुल्
रेटकः - रेटिका
तुमुँन्
रेटितुम्
तव्य
रेटितव्यः - रेटितव्या
तृच्
रेटिता - रेटित्री
क्त्वा
रेटित्वा
क्तवतुँ
रेटितवान् - रेटितवती
क्त
रेटितः - रेटिता
शतृँ
रेटन् - रेटन्ती
शानच्
रेटमानः - रेटमाना
ण्यत्
रेट्यः - रेट्या
अच्
रेटः - रेटा
घञ्
रेटः
रेटा


सनादि प्रत्ययाः

उपसर्गाः